1

The Fact About bhairav kavach That No One Is Suggesting

News Discuss 
षडंगासहिथो देवो नित्यं रक्षातु भैरवह भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः । पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।। ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः । मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥ यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥ मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं यस्मै कस्मै न दातव... https://myeasybookmarks.com/story2031223/new-step-by-step-map-for-bhairav-kavach

Comments

    No HTML

    HTML is disabled


Who Upvoted this Story